A 873-7 Merutantra
Manuscript culture infobox
Filmed in: A 873/7
Title: Merutantra
Dimensions: 40 x 13 cm x 510 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 871
Acc No.: NAK 2/231
Remarks: (B 241/11); B 138/3-13
Reel No. A 873/7
Inventory No. 38311
Title Merutantra
Remarks
Author Śiva
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 2/231
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīgaṇeśāya || ||
yayā sat sad ivābhāti na ca bhāti kadāpi sa ||
yasmin jñāne na sā bhāti tasyai tasmai namo namaḥ || 1 ||
jalaṃdhareṇa vijaṃ surāsuranaro khile ||
sūkṣmarūpeṇa te sarvaṃ maheśaśarayāṃ (!) gatāḥ ||
divyāny aṣṭasahastrāṇi samādhiṣṭaṃ vilokayataṃ ||
prārthitā cārcitā tais tu vāmadakṣiṇamārgibhiḥ || (fol. 1v1–3)
End
sahastraṃ prajaped rātrau so bhiṣṭaṃ kṣipram āpnuyāt ||
samāpya śobhane syase (!) saṃbhojya dvijapuṃgavān ||
kumbhodakena karttāraṃ abhiṣiṃcen manu (!) smaran ||
karttā ca dakṣiṇāṃ dadyā. (!) puṣkalāṃ toṣahetave ||
palānāṃ tu daśāṃśena mukhyaṃ vrāhmaṇabhojanaṃ ||
viṃśaty aṃśena madhyaṃ syāc chatāṃśeno paraṃ smṛtaṃ ||
iti bho kathitaṃ devā dīpadānaṃ mahīkṣituḥ ||
ataḥ paraṃ kiṃ vaktavyaṃ tat pṛcchata (!) surottamāḥ || (fol. 510r11, v1–3)
Colophon
iti śrīmahāmāyāmahākālānumate merutantre śivapraṇīte kārttavīryyamantrakathanaṃ nāma paṃcatriṃśaḥ prakāśaḥ ||
merau śīvapraṇīto sti..................................
...............................................manunirṇṇyaḥ ||
samvat 871 vaiśāṣakṛṣṇasoma amāvāśyā (!) dine saṃūrṇam iti || śubha || (fol. 510v3–5)
Microfilm Details
Reel No. A 873/7
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks = B 138/13–B 139/1
Catalogued by SG
Date 04-01-2006