A 873-7 Merutantra

Template:IP

Manuscript culture infobox

Filmed in: A 873/7
Title: Merutantra
Dimensions: 40 x 13 cm x 510 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 871
Acc No.: NAK 2/231
Remarks: (B 241/11); B 138/3-13


Reel No. A 873/7

Inventory No. 38311

Title Merutantra

Remarks

Author Śiva

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 2/231

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya ||    ||

yayā sat sad ivābhāti na ca bhāti kadāpi sa ||
yasmin jñāne na sā bhāti tasyai tasmai namo namaḥ || 1 ||

jalaṃdhareṇa vijaṃ surāsuranaro khile ||
sūkṣmarūpeṇa te sarvaṃ maheśaśarayāṃ (!) gatāḥ ||

divyāny aṣṭasahastrāṇi samādhiṣṭaṃ vilokayataṃ ||
prārthitā cārcitā tais tu vāmadakṣiṇamārgibhiḥ || (fol. 1v1–3)

End

sahastraṃ prajaped rātrau so bhiṣṭaṃ kṣipram āpnuyāt ||
samāpya śobhane syase (!) saṃbhojya dvijapuṃgavān ||

kumbhodakena karttāraṃ abhiṣiṃcen manu (!) smaran ||
karttā ca dakṣiṇāṃ dadyā. (!) puṣkalāṃ toṣahetave ||

palānāṃ tu daśāṃśena mukhyaṃ vrāhmaṇabhojanaṃ ||
viṃśaty aṃśena madhyaṃ syāc chatāṃśeno paraṃ smṛtaṃ ||

iti bho kathitaṃ devā dīpadānaṃ mahīkṣituḥ ||
ataḥ paraṃ kiṃ vaktavyaṃ tat pṛcchata (!) surottamāḥ || (fol. 510r11, v1–3)

Colophon

iti śrīmahāmāyāmahākālānumate merutantre śivapraṇīte kārttavīryyamantrakathanaṃ nāma paṃcatriṃśaḥ prakāśaḥ ||

merau śīvapraṇīto sti..................................
...............................................manunirṇṇyaḥ ||
samvat 871 vaiśāṣakṛṣṇasoma amāvāśyā (!) dine saṃūrṇam iti || śubha || (fol. 510v3–5)

Microfilm Details

Reel No. A 873/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks = B 138/13–B 139/1

Catalogued by SG

Date 04-01-2006